B 133-6 Puraścaraṇacāturī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 133/6
Title: Puraścaraṇacāturī
Dimensions: 35 x 12 cm x 212 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1064
Remarks:
Reel No. B 133-6 Inventory No. 56190
Title Puraścaraṇacāturī
Author Śaktivallabha Bhaṭṭācārya
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 35.0 x 12.0 cm
Folios 212
Lines per Folio 9
Foliation figures in the upper left-hand margin under the abbreviation pu. cā. and in the lower right-hand margin uner the word rāmaḥ on the verso
Place of Copying Kāntipurī, near to the Paśupati
King Pṛthvīnārāyaṇa Śāha
Place of Deposit NAK
Accession No. 5/1064
Manuscript Features
puraścaraṇacāturyāpustakam (!) etat. śrīgururājapaṇḍitadharmādhikāraśrīvijayarājapaṇḍitajyūkasya (!) likhitaṃ tena dattta (!) gubhujunā tathā lakṣmīdattabhubhājunā samvat 1906 sāla miti phālgunakṛṣnā(ṣṭa)myāṃ (!)
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
yatpādāmbujasevanāt kamalabhur llokatrayaṃ sṛṣṭavān
govindaḥ pratipālakas trijagatāṃ saṃhārakārī śivaḥ ||
dikapālā manavaś ca sāma(2)ragaṇā yanmāyayānekaśo (!)
tātāś cinmayarūpiṇīṃ bhagavaṃtī (!) tām ambikām āśraye || 1 ||
gorṣāpuṇyagirau girīndranikaṭe dravyeśabhūpo bhavat
śrīpūrṇo (3) hi tad anvaye samabhavat tasyāpi rāmo bhavat ||
rāmasyāpi ca ḍambaraḥ samabhavat tasyāpi kṛṣno bhavat
kṛṣṇasyāpi ca rudra uttamayaśās (!) tasyāpi pṛthvīpa(4)tiḥ || 2 || (fol. 1v1–4)
End
bhrāntyā yallikhitaṃ cāsmiṃ chodhyatāṃ deśikair mama ||
tadbhinaiḥ (!) śodhanaṃ (2) yat tat svarge niṣṭhīvanaṃ yathā ||
kecit kāvyadhuraṃdharāś ca katicid vaidyopasaṃjīvinaḥ
kecit kukkuṭavṛttayaś ca gaṇakā naiyāyikāś cāparai (!) ||
sadvaiyākara(3)ṇās tathaiva katicit saṃty atra bhūmṇḍale
tesāṃ nā ʼtra gatis tu śaṃkaravadhū bhaktair iyaṃ bhāvyatām || 2 ||
goviṃdasya yathā ramā priyatamā gaṃgādhasyāṃ(4)bikā (!)
tārā vipravṛhaspater dinamaṇeś chāyāvidho rohiṇī ||
svāhāgneś ca pulomajā maghavatas satsādhakānāṃ tathā
vidyā pallavaśaktivallabhakave(5)r bhūyād iyaṃ cāturī || ❁ || (fol. 212r1–5)
Colophon
iti śrīśaktivallabhabhaṭṭācāryaviracitāyāṃ puraścaraṇacāturyyāṃ ṣaṭviṃśollolaḥ samāpto yaṃ graṃthaḥ || śubhaṃ (fol. 212r5)
Microfilm Details
Reel No. B 133/6
Date of Filming 15-10-1971
Exposures 225
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 26v–27r, 48v–49r, 70v–71r, 82v–83r, 96v–97r, 117v–119r, 168v–169r, 176v–177r, 197v–198r
Catalogued by
Date 10-05-2007
Bibliography