B 133-6 Puraścaraṇacāturī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 133/6
Title: Puraścaraṇacāturī
Dimensions: 35 x 12 cm x 212 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1064
Remarks:


Reel No. B 133-6 Inventory No. 56190

Title Puraścaraṇacāturī

Author Śaktivallabha Bhaṭṭācārya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 12.0 cm

Folios 212

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation pu. cā. and in the lower right-hand margin uner the word rāmaḥ on the verso

Place of Copying Kāntipurī, near to the Paśupati

King Pṛthvīnārāyaṇa Śāha

Place of Deposit NAK

Accession No. 5/1064

Manuscript Features

puraścaraṇacāturyāpustakam (!) etat. śrīgururājapaṇḍitadharmādhikāraśrīvijayarājapaṇḍitajyūkasya (!) likhitaṃ tena dattta (!) gubhujunā tathā lakṣmīdattabhubhājunā samvat 1906 sāla miti phālgunakṛṣnā(ṣṭa)myāṃ (!) 

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

yatpādāmbujasevanāt kamalabhur llokatrayaṃ sṛṣṭavān

govindaḥ pratipālakas trijagatāṃ saṃhārakārī śivaḥ ||

dikapālā manavaś ca sāma(2)ragaṇā yanmāyayānekaśo (!)

tātāś cinmayarūpiṇīṃ bhagavaṃtī (!) tām ambikām āśraye || 1 ||

gorṣāpuṇyagirau girīndranikaṭe dravyeśabhūpo bhavat

śrīpūrṇo (3) hi tad anvaye samabhavat tasyāpi rāmo bhavat ||

rāmasyāpi ca ḍambaraḥ samabhavat tasyāpi kṛṣno bhavat

kṛṣṇasyāpi ca rudra uttamayaśās (!) tasyāpi pṛthvīpa(4)tiḥ || 2 || (fol. 1v1–4)

End

bhrāntyā yallikhitaṃ cāsmiṃ chodhyatāṃ deśikair mama ||

tadbhinaiḥ (!) śodhanaṃ (2) yat tat svarge niṣṭhīvanaṃ yathā ||

kecit kāvyadhuraṃdharāś ca katicid vaidyopasaṃjīvinaḥ

kecit kukkuṭavṛttayaś ca gaṇakā naiyāyikāś cāparai (!) ||

sadvaiyākara(3)ṇās tathaiva katicit saṃty atra bhūmṇḍale

tesāṃ nā ʼtra gatis tu śaṃkaravadhū bhaktair iyaṃ bhāvyatām || 2 ||

goviṃdasya yathā ramā priyatamā gaṃgādhasyāṃ(4)bikā (!)

tārā vipravṛhaspater dinamaṇeś chāyāvidho rohiṇī ||

svāhāgneś ca pulomajā maghavatas satsādhakānāṃ tathā

vidyā pallavaśaktivallabhakave(5)r bhūyād iyaṃ cāturī || ❁ || (fol. 212r1–5)

Colophon

iti śrīśaktivallabhabhaṭṭācāryaviracitāyāṃ puraścaraṇacāturyyāṃ ṣaṭviṃśollolaḥ samāpto yaṃ graṃthaḥ || śubhaṃ (fol. 212r5)

Microfilm Details

Reel No. B 133/6

Date of Filming 15-10-1971

Exposures 225

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 26v–27r, 48v–49r, 70v–71r, 82v–83r, 96v–97r, 117v–119r, 168v–169r, 176v–177r, 197v–198r

Catalogued by

Date 10-05-2007

Bibliography